Text-28-29
	
	SB 9.21.28-29
	suparsvat sumatis tasya
	 putrah sannatimams tatah
	krti hiranyanabhad yo
	 yogam prapya jagau sma sat
	samhitah pracyasamnam vai
	 nipo hy udgrayudhas tatah
	tasya ksemyah suviro ’tha
	 suvirasya ripuñjayah
	Translation by His Divine Grace A. C. Bhaktivedanta Swami Srila Prabhupada: 
	From Suparsva came a son named Sumati, from Sumati came Sannatiman, and from Sannatiman came Krti, who achieved mystic power from Brahma and taught six samhitas of the Pracyasama verses of the Sama Veda. The son of Krti was Nipa; the son of Nipa, Udgrayudha; the son of Udgrayudha, Ksemya; the son of Ksemya, Suvira; and the son of Suvira, Ripuñjaya.
					






